B 540-13 Pratyaṅgirāstotra

Manuscript culture infobox

Filmed in: B 540/13
Title: Pratyaṅgirāstotra
Dimensions: 25.5 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/752
Remarks: A 981/37

Reel No. B 540/13

Inventory No. 55252

Title Pratyaṅgirāstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.0 cm

Binding Hole

Folios 7

Lines per Folio 10

Foliation figures in the middle of the right hand margin on the verso

Place of Deposit NAK

Accession No. 1/752

Manuscript Features

The manuscript is followed by a text Kālīrahasya

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

oṁ asya śrīpratyaṃgiāstotrasya mahādeva ṛṣir anuṣṭup cchaṃdah pratyaṃgirā devatā hūṁ bījaṃ svāhā śaktiḥ mamābhīṣṭasidhyartha[ṃ] jape viniyogaḥ ||

śrīkubjikovāca ||

maṃdarasthaṃ sukhāsīnaṃ bhagavaṃtaṃ maheśvaraṃ ||
samupāgamya caraṇau pārvvatī paryyapṛcchata(!) || 1 ||

śrīdevy uvāca ||

dhāriṇī paramā vidyā pratyaṃgirā mahottamā ||
naranārīhitārthāya bālānāṃ rakṣaṇāya ca || 2 ||

rājñāṁ māṃḍālikānāṃ ca dīnānāṃ ca maheśvarī ||
vidūṣāṃ ca dvijātīnāṃ viśleṣād dharmmasādhinī || 3 || (fol. 1v1–5)

End

yavahomena dhānyaṃ syād ikṣubhiḥ caturaṃgulaiḥ ||
kumudair janavātsalyaṃ vakule caturāṃ śriyaṃ ||

aśokaiḥ putralābhaḥ syāt pāṭalībhih śubhāṃganāṃ ||
māṣahome nambakaḥ syān kādravair vyādhinī bhaven ||

elair vabhaitakair bhrāntā mriyate bhālmalīhunān ||
kaṭtailena vidveṣaḥ staṃbhaḥ pītaprasūnakaiḥ ||

vāyūvegotpatatpatrair haminoccāṭanaṃ †niakaḥ† ||
homānyeṣāṃ madārthānām (fol. 7v7–10)

Microfilm Details

Reel No. B 540/13

Date of Filming 08-11-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks = A 981/37

Catalogued by AP

Date 27-01-2011