B 540-13 Pratyaṅgirāstotra
Manuscript culture infobox
Filmed in: B 540/13
Title: Pratyaṅgirāstotra
Dimensions: 25.5 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/752
Remarks: A 981/37
Reel No. B 540/13
Inventory No. 55252
Title Pratyaṅgirāstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 11.0 cm
Binding Hole
Folios 7
Lines per Folio 10
Foliation figures in the middle of the right hand margin on the verso
Place of Deposit NAK
Accession No. 1/752
Manuscript Features
The manuscript is followed by a text Kālīrahasya
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
oṁ asya śrīpratyaṃgiāstotrasya mahādeva ṛṣir anuṣṭup cchaṃdah pratyaṃgirā devatā hūṁ bījaṃ svāhā śaktiḥ mamābhīṣṭasidhyartha[ṃ] jape viniyogaḥ ||
śrīkubjikovāca ||
maṃdarasthaṃ sukhāsīnaṃ bhagavaṃtaṃ maheśvaraṃ ||
samupāgamya caraṇau pārvvatī paryyapṛcchata(!) || 1 ||
śrīdevy uvāca ||
dhāriṇī paramā vidyā pratyaṃgirā mahottamā ||
naranārīhitārthāya bālānāṃ rakṣaṇāya ca || 2 ||
rājñāṁ māṃḍālikānāṃ ca dīnānāṃ ca maheśvarī ||
vidūṣāṃ ca dvijātīnāṃ viśleṣād dharmmasādhinī || 3 || (fol. 1v1–5)
End
yavahomena dhānyaṃ syād ikṣubhiḥ caturaṃgulaiḥ ||
kumudair janavātsalyaṃ vakule caturāṃ śriyaṃ ||
aśokaiḥ putralābhaḥ syāt pāṭalībhih śubhāṃganāṃ ||
māṣahome nambakaḥ syān kādravair vyādhinī bhaven ||
elair vabhaitakair bhrāntā mriyate bhālmalīhunān ||
kaṭtailena vidveṣaḥ staṃbhaḥ pītaprasūnakaiḥ ||
vāyūvegotpatatpatrair haminoccāṭanaṃ †niakaḥ† ||
homānyeṣāṃ madārthānām (fol. 7v7–10)
Microfilm Details
Reel No. B 540/13
Date of Filming 08-11-1973
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks = A 981/37
Catalogued by AP
Date 27-01-2011